Declension table of ?sampādyatva

Deva

NeuterSingularDualPlural
Nominativesampādyatvam sampādyatve sampādyatvāni
Vocativesampādyatva sampādyatve sampādyatvāni
Accusativesampādyatvam sampādyatve sampādyatvāni
Instrumentalsampādyatvena sampādyatvābhyām sampādyatvaiḥ
Dativesampādyatvāya sampādyatvābhyām sampādyatvebhyaḥ
Ablativesampādyatvāt sampādyatvābhyām sampādyatvebhyaḥ
Genitivesampādyatvasya sampādyatvayoḥ sampādyatvānām
Locativesampādyatve sampādyatvayoḥ sampādyatveṣu

Compound sampādyatva -

Adverb -sampādyatvam -sampādyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria