Declension table of ?sampādya

Deva

NeuterSingularDualPlural
Nominativesampādyam sampādye sampādyāni
Vocativesampādya sampādye sampādyāni
Accusativesampādyam sampādye sampādyāni
Instrumentalsampādyena sampādyābhyām sampādyaiḥ
Dativesampādyāya sampādyābhyām sampādyebhyaḥ
Ablativesampādyāt sampādyābhyām sampādyebhyaḥ
Genitivesampādyasya sampādyayoḥ sampādyānām
Locativesampādye sampādyayoḥ sampādyeṣu

Compound sampādya -

Adverb -sampādyam -sampādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria