Declension table of ?sampādya

Deva

MasculineSingularDualPlural
Nominativesampādyaḥ sampādyau sampādyāḥ
Vocativesampādya sampādyau sampādyāḥ
Accusativesampādyam sampādyau sampādyān
Instrumentalsampādyena sampādyābhyām sampādyaiḥ sampādyebhiḥ
Dativesampādyāya sampādyābhyām sampādyebhyaḥ
Ablativesampādyāt sampādyābhyām sampādyebhyaḥ
Genitivesampādyasya sampādyayoḥ sampādyānām
Locativesampādye sampādyayoḥ sampādyeṣu

Compound sampādya -

Adverb -sampādyam -sampādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria