Declension table of ?sampāditā

Deva

FeminineSingularDualPlural
Nominativesampāditā sampādite sampāditāḥ
Vocativesampādite sampādite sampāditāḥ
Accusativesampāditām sampādite sampāditāḥ
Instrumentalsampāditayā sampāditābhyām sampāditābhiḥ
Dativesampāditāyai sampāditābhyām sampāditābhyaḥ
Ablativesampāditāyāḥ sampāditābhyām sampāditābhyaḥ
Genitivesampāditāyāḥ sampāditayoḥ sampāditānām
Locativesampāditāyām sampāditayoḥ sampāditāsu

Adverb -sampāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria