Declension table of ?sampādayitṛ

Deva

MasculineSingularDualPlural
Nominativesampādayitā sampādayitārau sampādayitāraḥ
Vocativesampādayitaḥ sampādayitārau sampādayitāraḥ
Accusativesampādayitāram sampādayitārau sampādayitṝn
Instrumentalsampādayitrā sampādayitṛbhyām sampādayitṛbhiḥ
Dativesampādayitre sampādayitṛbhyām sampādayitṛbhyaḥ
Ablativesampādayituḥ sampādayitṛbhyām sampādayitṛbhyaḥ
Genitivesampādayituḥ sampādayitroḥ sampādayitṝṇām
Locativesampādayitari sampādayitroḥ sampādayitṛṣu

Compound sampādayitṛ -

Adverb -sampādayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria