Declension table of sampādana

Deva

MasculineSingularDualPlural
Nominativesampādanaḥ sampādanau sampādanāḥ
Vocativesampādana sampādanau sampādanāḥ
Accusativesampādanam sampādanau sampādanān
Instrumentalsampādanena sampādanābhyām sampādanaiḥ sampādanebhiḥ
Dativesampādanāya sampādanābhyām sampādanebhyaḥ
Ablativesampādanāt sampādanābhyām sampādanebhyaḥ
Genitivesampādanasya sampādanayoḥ sampādanānām
Locativesampādane sampādanayoḥ sampādaneṣu

Compound sampādana -

Adverb -sampādanam -sampādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria