Declension table of sampāṭhya

Deva

MasculineSingularDualPlural
Nominativesampāṭhyaḥ sampāṭhyau sampāṭhyāḥ
Vocativesampāṭhya sampāṭhyau sampāṭhyāḥ
Accusativesampāṭhyam sampāṭhyau sampāṭhyān
Instrumentalsampāṭhyena sampāṭhyābhyām sampāṭhyaiḥ sampāṭhyebhiḥ
Dativesampāṭhyāya sampāṭhyābhyām sampāṭhyebhyaḥ
Ablativesampāṭhyāt sampāṭhyābhyām sampāṭhyebhyaḥ
Genitivesampāṭhyasya sampāṭhyayoḥ sampāṭhyānām
Locativesampāṭhye sampāṭhyayoḥ sampāṭhyeṣu

Compound sampāṭhya -

Adverb -sampāṭhyam -sampāṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria