Declension table of sampṛc

Deva

NeuterSingularDualPlural
Nominativesampṛk sampṛcī sampṛñci
Vocativesampṛk sampṛcī sampṛñci
Accusativesampṛk sampṛcī sampṛñci
Instrumentalsampṛcā sampṛgbhyām sampṛgbhiḥ
Dativesampṛce sampṛgbhyām sampṛgbhyaḥ
Ablativesampṛcaḥ sampṛgbhyām sampṛgbhyaḥ
Genitivesampṛcaḥ sampṛcoḥ sampṛcām
Locativesampṛci sampṛcoḥ sampṛkṣu

Compound sampṛk -

Adverb -sampṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria