Declension table of ?sampṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesampṛṣṭā sampṛṣṭe sampṛṣṭāḥ
Vocativesampṛṣṭe sampṛṣṭe sampṛṣṭāḥ
Accusativesampṛṣṭām sampṛṣṭe sampṛṣṭāḥ
Instrumentalsampṛṣṭayā sampṛṣṭābhyām sampṛṣṭābhiḥ
Dativesampṛṣṭāyai sampṛṣṭābhyām sampṛṣṭābhyaḥ
Ablativesampṛṣṭāyāḥ sampṛṣṭābhyām sampṛṣṭābhyaḥ
Genitivesampṛṣṭāyāḥ sampṛṣṭayoḥ sampṛṣṭānām
Locativesampṛṣṭāyām sampṛṣṭayoḥ sampṛṣṭāsu

Adverb -sampṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria