Declension table of ?sampṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesampṛṣṭaḥ sampṛṣṭau sampṛṣṭāḥ
Vocativesampṛṣṭa sampṛṣṭau sampṛṣṭāḥ
Accusativesampṛṣṭam sampṛṣṭau sampṛṣṭān
Instrumentalsampṛṣṭena sampṛṣṭābhyām sampṛṣṭaiḥ sampṛṣṭebhiḥ
Dativesampṛṣṭāya sampṛṣṭābhyām sampṛṣṭebhyaḥ
Ablativesampṛṣṭāt sampṛṣṭābhyām sampṛṣṭebhyaḥ
Genitivesampṛṣṭasya sampṛṣṭayoḥ sampṛṣṭānām
Locativesampṛṣṭe sampṛṣṭayoḥ sampṛṣṭeṣu

Compound sampṛṣṭa -

Adverb -sampṛṣṭam -sampṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria