Declension table of ?sampṛṇa

Deva

NeuterSingularDualPlural
Nominativesampṛṇam sampṛṇe sampṛṇāni
Vocativesampṛṇa sampṛṇe sampṛṇāni
Accusativesampṛṇam sampṛṇe sampṛṇāni
Instrumentalsampṛṇena sampṛṇābhyām sampṛṇaiḥ
Dativesampṛṇāya sampṛṇābhyām sampṛṇebhyaḥ
Ablativesampṛṇāt sampṛṇābhyām sampṛṇebhyaḥ
Genitivesampṛṇasya sampṛṇayoḥ sampṛṇānām
Locativesampṛṇe sampṛṇayoḥ sampṛṇeṣu

Compound sampṛṇa -

Adverb -sampṛṇam -sampṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria