Declension table of ?samota

Deva

NeuterSingularDualPlural
Nominativesamotam samote samotāni
Vocativesamota samote samotāni
Accusativesamotam samote samotāni
Instrumentalsamotena samotābhyām samotaiḥ
Dativesamotāya samotābhyām samotebhyaḥ
Ablativesamotāt samotābhyām samotebhyaḥ
Genitivesamotasya samotayoḥ samotānām
Locativesamote samotayoḥ samoteṣu

Compound samota -

Adverb -samotam -samotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria