Declension table of samota

Deva

MasculineSingularDualPlural
Nominativesamotaḥ samotau samotāḥ
Vocativesamota samotau samotāḥ
Accusativesamotam samotau samotān
Instrumentalsamotena samotābhyām samotaiḥ
Dativesamotāya samotābhyām samotebhyaḥ
Ablativesamotāt samotābhyām samotebhyaḥ
Genitivesamotasya samotayoḥ samotānām
Locativesamote samotayoḥ samoteṣu

Compound samota -

Adverb -samotam -samotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria