Declension table of ?samopta

Deva

MasculineSingularDualPlural
Nominativesamoptaḥ samoptau samoptāḥ
Vocativesamopta samoptau samoptāḥ
Accusativesamoptam samoptau samoptān
Instrumentalsamoptena samoptābhyām samoptaiḥ samoptebhiḥ
Dativesamoptāya samoptābhyām samoptebhyaḥ
Ablativesamoptāt samoptābhyām samoptebhyaḥ
Genitivesamoptasya samoptayoḥ samoptānām
Locativesamopte samoptayoḥ samopteṣu

Compound samopta -

Adverb -samoptam -samoptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria