Declension table of ?samopeta

Deva

MasculineSingularDualPlural
Nominativesamopetaḥ samopetau samopetāḥ
Vocativesamopeta samopetau samopetāḥ
Accusativesamopetam samopetau samopetān
Instrumentalsamopetena samopetābhyām samopetaiḥ samopetebhiḥ
Dativesamopetāya samopetābhyām samopetebhyaḥ
Ablativesamopetāt samopetābhyām samopetebhyaḥ
Genitivesamopetasya samopetayoḥ samopetānām
Locativesamopete samopetayoḥ samopeteṣu

Compound samopeta -

Adverb -samopetam -samopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria