Declension table of ?sammūrchitavat

Deva

MasculineSingularDualPlural
Nominativesammūrchitavān sammūrchitavantau sammūrchitavantaḥ
Vocativesammūrchitavan sammūrchitavantau sammūrchitavantaḥ
Accusativesammūrchitavantam sammūrchitavantau sammūrchitavataḥ
Instrumentalsammūrchitavatā sammūrchitavadbhyām sammūrchitavadbhiḥ
Dativesammūrchitavate sammūrchitavadbhyām sammūrchitavadbhyaḥ
Ablativesammūrchitavataḥ sammūrchitavadbhyām sammūrchitavadbhyaḥ
Genitivesammūrchitavataḥ sammūrchitavatoḥ sammūrchitavatām
Locativesammūrchitavati sammūrchitavatoḥ sammūrchitavatsu

Compound sammūrchitavat -

Adverb -sammūrchitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria