Declension table of ?sammūrchitā

Deva

FeminineSingularDualPlural
Nominativesammūrchitā sammūrchite sammūrchitāḥ
Vocativesammūrchite sammūrchite sammūrchitāḥ
Accusativesammūrchitām sammūrchite sammūrchitāḥ
Instrumentalsammūrchitayā sammūrchitābhyām sammūrchitābhiḥ
Dativesammūrchitāyai sammūrchitābhyām sammūrchitābhyaḥ
Ablativesammūrchitāyāḥ sammūrchitābhyām sammūrchitābhyaḥ
Genitivesammūrchitāyāḥ sammūrchitayoḥ sammūrchitānām
Locativesammūrchitāyām sammūrchitayoḥ sammūrchitāsu

Adverb -sammūrchitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria