Declension table of ?sammūrchana

Deva

NeuterSingularDualPlural
Nominativesammūrchanam sammūrchane sammūrchanāni
Vocativesammūrchana sammūrchane sammūrchanāni
Accusativesammūrchanam sammūrchane sammūrchanāni
Instrumentalsammūrchanena sammūrchanābhyām sammūrchanaiḥ
Dativesammūrchanāya sammūrchanābhyām sammūrchanebhyaḥ
Ablativesammūrchanāt sammūrchanābhyām sammūrchanebhyaḥ
Genitivesammūrchanasya sammūrchanayoḥ sammūrchanānām
Locativesammūrchane sammūrchanayoḥ sammūrchaneṣu

Compound sammūrchana -

Adverb -sammūrchanam -sammūrchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria