Declension table of ?sammūrcha

Deva

MasculineSingularDualPlural
Nominativesammūrchaḥ sammūrchau sammūrchāḥ
Vocativesammūrcha sammūrchau sammūrchāḥ
Accusativesammūrcham sammūrchau sammūrchān
Instrumentalsammūrchena sammūrchābhyām sammūrchaiḥ sammūrchebhiḥ
Dativesammūrchāya sammūrchābhyām sammūrchebhyaḥ
Ablativesammūrchāt sammūrchābhyām sammūrchebhyaḥ
Genitivesammūrchasya sammūrchayoḥ sammūrchānām
Locativesammūrche sammūrchayoḥ sammūrcheṣu

Compound sammūrcha -

Adverb -sammūrcham -sammūrchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria