Declension table of ?sammūḍhatā

Deva

FeminineSingularDualPlural
Nominativesammūḍhatā sammūḍhate sammūḍhatāḥ
Vocativesammūḍhate sammūḍhate sammūḍhatāḥ
Accusativesammūḍhatām sammūḍhate sammūḍhatāḥ
Instrumentalsammūḍhatayā sammūḍhatābhyām sammūḍhatābhiḥ
Dativesammūḍhatāyai sammūḍhatābhyām sammūḍhatābhyaḥ
Ablativesammūḍhatāyāḥ sammūḍhatābhyām sammūḍhatābhyaḥ
Genitivesammūḍhatāyāḥ sammūḍhatayoḥ sammūḍhatānām
Locativesammūḍhatāyām sammūḍhatayoḥ sammūḍhatāsu

Adverb -sammūḍhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria