Declension table of ?sammūḍhapiḍakā

Deva

FeminineSingularDualPlural
Nominativesammūḍhapiḍakā sammūḍhapiḍake sammūḍhapiḍakāḥ
Vocativesammūḍhapiḍake sammūḍhapiḍake sammūḍhapiḍakāḥ
Accusativesammūḍhapiḍakām sammūḍhapiḍake sammūḍhapiḍakāḥ
Instrumentalsammūḍhapiḍakayā sammūḍhapiḍakābhyām sammūḍhapiḍakābhiḥ
Dativesammūḍhapiḍakāyai sammūḍhapiḍakābhyām sammūḍhapiḍakābhyaḥ
Ablativesammūḍhapiḍakāyāḥ sammūḍhapiḍakābhyām sammūḍhapiḍakābhyaḥ
Genitivesammūḍhapiḍakāyāḥ sammūḍhapiḍakayoḥ sammūḍhapiḍakānām
Locativesammūḍhapiḍakāyām sammūḍhapiḍakayoḥ sammūḍhapiḍakāsu

Adverb -sammūḍhapiḍakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria