Declension table of ?sammūḍhahṛdayā

Deva

FeminineSingularDualPlural
Nominativesammūḍhahṛdayā sammūḍhahṛdaye sammūḍhahṛdayāḥ
Vocativesammūḍhahṛdaye sammūḍhahṛdaye sammūḍhahṛdayāḥ
Accusativesammūḍhahṛdayām sammūḍhahṛdaye sammūḍhahṛdayāḥ
Instrumentalsammūḍhahṛdayayā sammūḍhahṛdayābhyām sammūḍhahṛdayābhiḥ
Dativesammūḍhahṛdayāyai sammūḍhahṛdayābhyām sammūḍhahṛdayābhyaḥ
Ablativesammūḍhahṛdayāyāḥ sammūḍhahṛdayābhyām sammūḍhahṛdayābhyaḥ
Genitivesammūḍhahṛdayāyāḥ sammūḍhahṛdayayoḥ sammūḍhahṛdayānām
Locativesammūḍhahṛdayāyām sammūḍhahṛdayayoḥ sammūḍhahṛdayāsu

Adverb -sammūḍhahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria