Declension table of ?sammūḍhahṛdaya

Deva

NeuterSingularDualPlural
Nominativesammūḍhahṛdayam sammūḍhahṛdaye sammūḍhahṛdayāni
Vocativesammūḍhahṛdaya sammūḍhahṛdaye sammūḍhahṛdayāni
Accusativesammūḍhahṛdayam sammūḍhahṛdaye sammūḍhahṛdayāni
Instrumentalsammūḍhahṛdayena sammūḍhahṛdayābhyām sammūḍhahṛdayaiḥ
Dativesammūḍhahṛdayāya sammūḍhahṛdayābhyām sammūḍhahṛdayebhyaḥ
Ablativesammūḍhahṛdayāt sammūḍhahṛdayābhyām sammūḍhahṛdayebhyaḥ
Genitivesammūḍhahṛdayasya sammūḍhahṛdayayoḥ sammūḍhahṛdayānām
Locativesammūḍhahṛdaye sammūḍhahṛdayayoḥ sammūḍhahṛdayeṣu

Compound sammūḍhahṛdaya -

Adverb -sammūḍhahṛdayam -sammūḍhahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria