Declension table of ?sammūḍhahṛdaya

Deva

MasculineSingularDualPlural
Nominativesammūḍhahṛdayaḥ sammūḍhahṛdayau sammūḍhahṛdayāḥ
Vocativesammūḍhahṛdaya sammūḍhahṛdayau sammūḍhahṛdayāḥ
Accusativesammūḍhahṛdayam sammūḍhahṛdayau sammūḍhahṛdayān
Instrumentalsammūḍhahṛdayena sammūḍhahṛdayābhyām sammūḍhahṛdayaiḥ sammūḍhahṛdayebhiḥ
Dativesammūḍhahṛdayāya sammūḍhahṛdayābhyām sammūḍhahṛdayebhyaḥ
Ablativesammūḍhahṛdayāt sammūḍhahṛdayābhyām sammūḍhahṛdayebhyaḥ
Genitivesammūḍhahṛdayasya sammūḍhahṛdayayoḥ sammūḍhahṛdayānām
Locativesammūḍhahṛdaye sammūḍhahṛdayayoḥ sammūḍhahṛdayeṣu

Compound sammūḍhahṛdaya -

Adverb -sammūḍhahṛdayam -sammūḍhahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria