Declension table of ?sammukhīnatva

Deva

NeuterSingularDualPlural
Nominativesammukhīnatvam sammukhīnatve sammukhīnatvāni
Vocativesammukhīnatva sammukhīnatve sammukhīnatvāni
Accusativesammukhīnatvam sammukhīnatve sammukhīnatvāni
Instrumentalsammukhīnatvena sammukhīnatvābhyām sammukhīnatvaiḥ
Dativesammukhīnatvāya sammukhīnatvābhyām sammukhīnatvebhyaḥ
Ablativesammukhīnatvāt sammukhīnatvābhyām sammukhīnatvebhyaḥ
Genitivesammukhīnatvasya sammukhīnatvayoḥ sammukhīnatvānām
Locativesammukhīnatve sammukhīnatvayoḥ sammukhīnatveṣu

Compound sammukhīnatva -

Adverb -sammukhīnatvam -sammukhīnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria