Declension table of ?sammrakṣita

Deva

MasculineSingularDualPlural
Nominativesammrakṣitaḥ sammrakṣitau sammrakṣitāḥ
Vocativesammrakṣita sammrakṣitau sammrakṣitāḥ
Accusativesammrakṣitam sammrakṣitau sammrakṣitān
Instrumentalsammrakṣitena sammrakṣitābhyām sammrakṣitaiḥ sammrakṣitebhiḥ
Dativesammrakṣitāya sammrakṣitābhyām sammrakṣitebhyaḥ
Ablativesammrakṣitāt sammrakṣitābhyām sammrakṣitebhyaḥ
Genitivesammrakṣitasya sammrakṣitayoḥ sammrakṣitānām
Locativesammrakṣite sammrakṣitayoḥ sammrakṣiteṣu

Compound sammrakṣita -

Adverb -sammrakṣitam -sammrakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria