Declension table of ?sammohanatantra

Deva

NeuterSingularDualPlural
Nominativesammohanatantram sammohanatantre sammohanatantrāṇi
Vocativesammohanatantra sammohanatantre sammohanatantrāṇi
Accusativesammohanatantram sammohanatantre sammohanatantrāṇi
Instrumentalsammohanatantreṇa sammohanatantrābhyām sammohanatantraiḥ
Dativesammohanatantrāya sammohanatantrābhyām sammohanatantrebhyaḥ
Ablativesammohanatantrāt sammohanatantrābhyām sammohanatantrebhyaḥ
Genitivesammohanatantrasya sammohanatantrayoḥ sammohanatantrāṇām
Locativesammohanatantre sammohanatantrayoḥ sammohanatantreṣu

Compound sammohanatantra -

Adverb -sammohanatantram -sammohanatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria