Declension table of ?sammodanīya

Deva

MasculineSingularDualPlural
Nominativesammodanīyaḥ sammodanīyau sammodanīyāḥ
Vocativesammodanīya sammodanīyau sammodanīyāḥ
Accusativesammodanīyam sammodanīyau sammodanīyān
Instrumentalsammodanīyena sammodanīyābhyām sammodanīyaiḥ sammodanīyebhiḥ
Dativesammodanīyāya sammodanīyābhyām sammodanīyebhyaḥ
Ablativesammodanīyāt sammodanīyābhyām sammodanīyebhyaḥ
Genitivesammodanīyasya sammodanīyayoḥ sammodanīyānām
Locativesammodanīye sammodanīyayoḥ sammodanīyeṣu

Compound sammodanīya -

Adverb -sammodanīyam -sammodanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria