Declension table of ?sammodanīkathā

Deva

FeminineSingularDualPlural
Nominativesammodanīkathā sammodanīkathe sammodanīkathāḥ
Vocativesammodanīkathe sammodanīkathe sammodanīkathāḥ
Accusativesammodanīkathām sammodanīkathe sammodanīkathāḥ
Instrumentalsammodanīkathayā sammodanīkathābhyām sammodanīkathābhiḥ
Dativesammodanīkathāyai sammodanīkathābhyām sammodanīkathābhyaḥ
Ablativesammodanīkathāyāḥ sammodanīkathābhyām sammodanīkathābhyaḥ
Genitivesammodanīkathāyāḥ sammodanīkathayoḥ sammodanīkathānām
Locativesammodanīkathāyām sammodanīkathayoḥ sammodanīkathāsu

Adverb -sammodanīkatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria