Declension table of ?sammodamāna

Deva

MasculineSingularDualPlural
Nominativesammodamānaḥ sammodamānau sammodamānāḥ
Vocativesammodamāna sammodamānau sammodamānāḥ
Accusativesammodamānam sammodamānau sammodamānān
Instrumentalsammodamānena sammodamānābhyām sammodamānaiḥ sammodamānebhiḥ
Dativesammodamānāya sammodamānābhyām sammodamānebhyaḥ
Ablativesammodamānāt sammodamānābhyām sammodamānebhyaḥ
Genitivesammodamānasya sammodamānayoḥ sammodamānānām
Locativesammodamāne sammodamānayoḥ sammodamāneṣu

Compound sammodamāna -

Adverb -sammodamānam -sammodamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria