Declension table of ?sammocita

Deva

NeuterSingularDualPlural
Nominativesammocitam sammocite sammocitāni
Vocativesammocita sammocite sammocitāni
Accusativesammocitam sammocite sammocitāni
Instrumentalsammocitena sammocitābhyām sammocitaiḥ
Dativesammocitāya sammocitābhyām sammocitebhyaḥ
Ablativesammocitāt sammocitābhyām sammocitebhyaḥ
Genitivesammocitasya sammocitayoḥ sammocitānām
Locativesammocite sammocitayoḥ sammociteṣu

Compound sammocita -

Adverb -sammocitam -sammocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria