Declension table of ?sammocita

Deva

MasculineSingularDualPlural
Nominativesammocitaḥ sammocitau sammocitāḥ
Vocativesammocita sammocitau sammocitāḥ
Accusativesammocitam sammocitau sammocitān
Instrumentalsammocitena sammocitābhyām sammocitaiḥ sammocitebhiḥ
Dativesammocitāya sammocitābhyām sammocitebhyaḥ
Ablativesammocitāt sammocitābhyām sammocitebhyaḥ
Genitivesammocitasya sammocitayoḥ sammocitānām
Locativesammocite sammocitayoḥ sammociteṣu

Compound sammocita -

Adverb -sammocitam -sammocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria