Declension table of ?sammiśritā

Deva

FeminineSingularDualPlural
Nominativesammiśritā sammiśrite sammiśritāḥ
Vocativesammiśrite sammiśrite sammiśritāḥ
Accusativesammiśritām sammiśrite sammiśritāḥ
Instrumentalsammiśritayā sammiśritābhyām sammiśritābhiḥ
Dativesammiśritāyai sammiśritābhyām sammiśritābhyaḥ
Ablativesammiśritāyāḥ sammiśritābhyām sammiśritābhyaḥ
Genitivesammiśritāyāḥ sammiśritayoḥ sammiśritānām
Locativesammiśritāyām sammiśritayoḥ sammiśritāsu

Adverb -sammiśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria