Declension table of ?sammiśrita

Deva

NeuterSingularDualPlural
Nominativesammiśritam sammiśrite sammiśritāni
Vocativesammiśrita sammiśrite sammiśritāni
Accusativesammiśritam sammiśrite sammiśritāni
Instrumentalsammiśritena sammiśritābhyām sammiśritaiḥ
Dativesammiśritāya sammiśritābhyām sammiśritebhyaḥ
Ablativesammiśritāt sammiśritābhyām sammiśritebhyaḥ
Genitivesammiśritasya sammiśritayoḥ sammiśritānām
Locativesammiśrite sammiśritayoḥ sammiśriteṣu

Compound sammiśrita -

Adverb -sammiśritam -sammiśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria