Declension table of ?sammiśrita

Deva

MasculineSingularDualPlural
Nominativesammiśritaḥ sammiśritau sammiśritāḥ
Vocativesammiśrita sammiśritau sammiśritāḥ
Accusativesammiśritam sammiśritau sammiśritān
Instrumentalsammiśritena sammiśritābhyām sammiśritaiḥ sammiśritebhiḥ
Dativesammiśritāya sammiśritābhyām sammiśritebhyaḥ
Ablativesammiśritāt sammiśritābhyām sammiśritebhyaḥ
Genitivesammiśritasya sammiśritayoḥ sammiśritānām
Locativesammiśrite sammiśritayoḥ sammiśriteṣu

Compound sammiśrita -

Adverb -sammiśritam -sammiśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria