Declension table of ?sammiśra

Deva

MasculineSingularDualPlural
Nominativesammiśraḥ sammiśrau sammiśrāḥ
Vocativesammiśra sammiśrau sammiśrāḥ
Accusativesammiśram sammiśrau sammiśrān
Instrumentalsammiśreṇa sammiśrābhyām sammiśraiḥ sammiśrebhiḥ
Dativesammiśrāya sammiśrābhyām sammiśrebhyaḥ
Ablativesammiśrāt sammiśrābhyām sammiśrebhyaḥ
Genitivesammiśrasya sammiśrayoḥ sammiśrāṇām
Locativesammiśre sammiśrayoḥ sammiśreṣu

Compound sammiśra -

Adverb -sammiśram -sammiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria