Declension table of ?sammiślā

Deva

FeminineSingularDualPlural
Nominativesammiślā sammiśle sammiślāḥ
Vocativesammiśle sammiśle sammiślāḥ
Accusativesammiślām sammiśle sammiślāḥ
Instrumentalsammiślayā sammiślābhyām sammiślābhiḥ
Dativesammiślāyai sammiślābhyām sammiślābhyaḥ
Ablativesammiślāyāḥ sammiślābhyām sammiślābhyaḥ
Genitivesammiślāyāḥ sammiślayoḥ sammiślānām
Locativesammiślāyām sammiślayoḥ sammiślāsu

Adverb -sammiślam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria