Declension table of ?sammitatva

Deva

NeuterSingularDualPlural
Nominativesammitatvam sammitatve sammitatvāni
Vocativesammitatva sammitatve sammitatvāni
Accusativesammitatvam sammitatve sammitatvāni
Instrumentalsammitatvena sammitatvābhyām sammitatvaiḥ
Dativesammitatvāya sammitatvābhyām sammitatvebhyaḥ
Ablativesammitatvāt sammitatvābhyām sammitatvebhyaḥ
Genitivesammitatvasya sammitatvayoḥ sammitatvānām
Locativesammitatve sammitatvayoḥ sammitatveṣu

Compound sammitatva -

Adverb -sammitatvam -sammitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria