Declension table of sammita

Deva

NeuterSingularDualPlural
Nominativesammitam sammite sammitāni
Vocativesammita sammite sammitāni
Accusativesammitam sammite sammitāni
Instrumentalsammitena sammitābhyām sammitaiḥ
Dativesammitāya sammitābhyām sammitebhyaḥ
Ablativesammitāt sammitābhyām sammitebhyaḥ
Genitivesammitasya sammitayoḥ sammitānām
Locativesammite sammitayoḥ sammiteṣu

Compound sammita -

Adverb -sammitam -sammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria