Declension table of ?sammimānayiṣu_ā

Deva

FeminineSingularDualPlural
Nominativesammimānayiṣu_ā sammimānayiṣu_e sammimānayiṣu_āḥ
Vocativesammimānayiṣu_e sammimānayiṣu_e sammimānayiṣu_āḥ
Accusativesammimānayiṣu_ām sammimānayiṣu_e sammimānayiṣu_āḥ
Instrumentalsammimānayiṣu_ayā sammimānayiṣu_ābhyām sammimānayiṣu_ābhiḥ
Dativesammimānayiṣu_āyai sammimānayiṣu_ābhyām sammimānayiṣu_ābhyaḥ
Ablativesammimānayiṣu_āyāḥ sammimānayiṣu_ābhyām sammimānayiṣu_ābhyaḥ
Genitivesammimānayiṣu_āyāḥ sammimānayiṣu_ayoḥ sammimānayiṣu_ānām
Locativesammimānayiṣu_āyām sammimānayiṣu_ayoḥ sammimānayiṣu_āsu

Adverb -sammimānayiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria