Declension table of ?sammimānayiṣu

Deva

MasculineSingularDualPlural
Nominativesammimānayiṣuḥ sammimānayiṣū sammimānayiṣavaḥ
Vocativesammimānayiṣo sammimānayiṣū sammimānayiṣavaḥ
Accusativesammimānayiṣum sammimānayiṣū sammimānayiṣūn
Instrumentalsammimānayiṣuṇā sammimānayiṣubhyām sammimānayiṣubhiḥ
Dativesammimānayiṣave sammimānayiṣubhyām sammimānayiṣubhyaḥ
Ablativesammimānayiṣoḥ sammimānayiṣubhyām sammimānayiṣubhyaḥ
Genitivesammimānayiṣoḥ sammimānayiṣvoḥ sammimānayiṣūṇām
Locativesammimānayiṣau sammimānayiṣvoḥ sammimānayiṣuṣu

Compound sammimānayiṣu -

Adverb -sammimānayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria