Declension table of ?sammilitā

Deva

FeminineSingularDualPlural
Nominativesammilitā sammilite sammilitāḥ
Vocativesammilite sammilite sammilitāḥ
Accusativesammilitām sammilite sammilitāḥ
Instrumentalsammilitayā sammilitābhyām sammilitābhiḥ
Dativesammilitāyai sammilitābhyām sammilitābhyaḥ
Ablativesammilitāyāḥ sammilitābhyām sammilitābhyaḥ
Genitivesammilitāyāḥ sammilitayoḥ sammilitānām
Locativesammilitāyām sammilitayoḥ sammilitāsu

Adverb -sammilitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria