Declension table of ?sammīlya

Deva

NeuterSingularDualPlural
Nominativesammīlyam sammīlye sammīlyāni
Vocativesammīlya sammīlye sammīlyāni
Accusativesammīlyam sammīlye sammīlyāni
Instrumentalsammīlyena sammīlyābhyām sammīlyaiḥ
Dativesammīlyāya sammīlyābhyām sammīlyebhyaḥ
Ablativesammīlyāt sammīlyābhyām sammīlyebhyaḥ
Genitivesammīlyasya sammīlyayoḥ sammīlyānām
Locativesammīlye sammīlyayoḥ sammīlyeṣu

Compound sammīlya -

Adverb -sammīlyam -sammīlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria