Declension table of ?sammīlana

Deva

NeuterSingularDualPlural
Nominativesammīlanam sammīlane sammīlanāni
Vocativesammīlana sammīlane sammīlanāni
Accusativesammīlanam sammīlane sammīlanāni
Instrumentalsammīlanena sammīlanābhyām sammīlanaiḥ
Dativesammīlanāya sammīlanābhyām sammīlanebhyaḥ
Ablativesammīlanāt sammīlanābhyām sammīlanebhyaḥ
Genitivesammīlanasya sammīlanayoḥ sammīlanānām
Locativesammīlane sammīlanayoḥ sammīlaneṣu

Compound sammīlana -

Adverb -sammīlanam -sammīlanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria