Declension table of ?sammarśana

Deva

NeuterSingularDualPlural
Nominativesammarśanam sammarśane sammarśanāni
Vocativesammarśana sammarśane sammarśanāni
Accusativesammarśanam sammarśane sammarśanāni
Instrumentalsammarśanena sammarśanābhyām sammarśanaiḥ
Dativesammarśanāya sammarśanābhyām sammarśanebhyaḥ
Ablativesammarśanāt sammarśanābhyām sammarśanebhyaḥ
Genitivesammarśanasya sammarśanayoḥ sammarśanānām
Locativesammarśane sammarśanayoḥ sammarśaneṣu

Compound sammarśana -

Adverb -sammarśanam -sammarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria