Declension table of ?sammardana

Deva

NeuterSingularDualPlural
Nominativesammardanam sammardane sammardanāni
Vocativesammardana sammardane sammardanāni
Accusativesammardanam sammardane sammardanāni
Instrumentalsammardanena sammardanābhyām sammardanaiḥ
Dativesammardanāya sammardanābhyām sammardanebhyaḥ
Ablativesammardanāt sammardanābhyām sammardanebhyaḥ
Genitivesammardanasya sammardanayoḥ sammardanānām
Locativesammardane sammardanayoḥ sammardaneṣu

Compound sammardana -

Adverb -sammardanam -sammardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria