Declension table of ?sammardana

Deva

MasculineSingularDualPlural
Nominativesammardanaḥ sammardanau sammardanāḥ
Vocativesammardana sammardanau sammardanāḥ
Accusativesammardanam sammardanau sammardanān
Instrumentalsammardanena sammardanābhyām sammardanaiḥ sammardanebhiḥ
Dativesammardanāya sammardanābhyām sammardanebhyaḥ
Ablativesammardanāt sammardanābhyām sammardanebhyaḥ
Genitivesammardanasya sammardanayoḥ sammardanānām
Locativesammardane sammardanayoḥ sammardaneṣu

Compound sammardana -

Adverb -sammardanam -sammardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria