Declension table of ?sammarṣa

Deva

MasculineSingularDualPlural
Nominativesammarṣaḥ sammarṣau sammarṣāḥ
Vocativesammarṣa sammarṣau sammarṣāḥ
Accusativesammarṣam sammarṣau sammarṣān
Instrumentalsammarṣeṇa sammarṣābhyām sammarṣaiḥ sammarṣebhiḥ
Dativesammarṣāya sammarṣābhyām sammarṣebhyaḥ
Ablativesammarṣāt sammarṣābhyām sammarṣebhyaḥ
Genitivesammarṣasya sammarṣayoḥ sammarṣāṇām
Locativesammarṣe sammarṣayoḥ sammarṣeṣu

Compound sammarṣa -

Adverb -sammarṣam -sammarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria