Declension table of ?sammantavyā

Deva

FeminineSingularDualPlural
Nominativesammantavyā sammantavye sammantavyāḥ
Vocativesammantavye sammantavye sammantavyāḥ
Accusativesammantavyām sammantavye sammantavyāḥ
Instrumentalsammantavyayā sammantavyābhyām sammantavyābhiḥ
Dativesammantavyāyai sammantavyābhyām sammantavyābhyaḥ
Ablativesammantavyāyāḥ sammantavyābhyām sammantavyābhyaḥ
Genitivesammantavyāyāḥ sammantavyayoḥ sammantavyānām
Locativesammantavyāyām sammantavyayoḥ sammantavyāsu

Adverb -sammantavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria