Declension table of ?sammantavya

Deva

NeuterSingularDualPlural
Nominativesammantavyam sammantavye sammantavyāni
Vocativesammantavya sammantavye sammantavyāni
Accusativesammantavyam sammantavye sammantavyāni
Instrumentalsammantavyena sammantavyābhyām sammantavyaiḥ
Dativesammantavyāya sammantavyābhyām sammantavyebhyaḥ
Ablativesammantavyāt sammantavyābhyām sammantavyebhyaḥ
Genitivesammantavyasya sammantavyayoḥ sammantavyānām
Locativesammantavye sammantavyayoḥ sammantavyeṣu

Compound sammantavya -

Adverb -sammantavyam -sammantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria